Declension table of ?aśuddhi

Deva

FeminineSingularDualPlural
Nominativeaśuddhiḥ aśuddhī aśuddhayaḥ
Vocativeaśuddhe aśuddhī aśuddhayaḥ
Accusativeaśuddhim aśuddhī aśuddhīḥ
Instrumentalaśuddhyā aśuddhibhyām aśuddhibhiḥ
Dativeaśuddhyai aśuddhaye aśuddhibhyām aśuddhibhyaḥ
Ablativeaśuddhyāḥ aśuddheḥ aśuddhibhyām aśuddhibhyaḥ
Genitiveaśuddhyāḥ aśuddheḥ aśuddhyoḥ aśuddhīnām
Locativeaśuddhyām aśuddhau aśuddhyoḥ aśuddhiṣu

Compound aśuddhi -

Adverb -aśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria