Declension table of ?aśuddhavāsaka

Deva

MasculineSingularDualPlural
Nominativeaśuddhavāsakaḥ aśuddhavāsakau aśuddhavāsakāḥ
Vocativeaśuddhavāsaka aśuddhavāsakau aśuddhavāsakāḥ
Accusativeaśuddhavāsakam aśuddhavāsakau aśuddhavāsakān
Instrumentalaśuddhavāsakena aśuddhavāsakābhyām aśuddhavāsakaiḥ aśuddhavāsakebhiḥ
Dativeaśuddhavāsakāya aśuddhavāsakābhyām aśuddhavāsakebhyaḥ
Ablativeaśuddhavāsakāt aśuddhavāsakābhyām aśuddhavāsakebhyaḥ
Genitiveaśuddhavāsakasya aśuddhavāsakayoḥ aśuddhavāsakānām
Locativeaśuddhavāsake aśuddhavāsakayoḥ aśuddhavāsakeṣu

Compound aśuddhavāsaka -

Adverb -aśuddhavāsakam -aśuddhavāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria