Declension table of ?aśuddhaprakṛti_ā

Deva

FeminineSingularDualPlural
Nominativeaśuddhaprakṛti_ā aśuddhaprakṛti_e aśuddhaprakṛti_āḥ
Vocativeaśuddhaprakṛti_e aśuddhaprakṛti_e aśuddhaprakṛti_āḥ
Accusativeaśuddhaprakṛti_ām aśuddhaprakṛti_e aśuddhaprakṛti_āḥ
Instrumentalaśuddhaprakṛti_ayā aśuddhaprakṛti_ābhyām aśuddhaprakṛti_ābhiḥ
Dativeaśuddhaprakṛti_āyai aśuddhaprakṛti_ābhyām aśuddhaprakṛti_ābhyaḥ
Ablativeaśuddhaprakṛti_āyāḥ aśuddhaprakṛti_ābhyām aśuddhaprakṛti_ābhyaḥ
Genitiveaśuddhaprakṛti_āyāḥ aśuddhaprakṛti_ayoḥ aśuddhaprakṛti_ānām
Locativeaśuddhaprakṛti_āyām aśuddhaprakṛti_ayoḥ aśuddhaprakṛti_āsu

Adverb -aśuddhaprakṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria