Declension table of ?aśuddhaprakṛti

Deva

NeuterSingularDualPlural
Nominativeaśuddhaprakṛti aśuddhaprakṛtinī aśuddhaprakṛtīni
Vocativeaśuddhaprakṛti aśuddhaprakṛtinī aśuddhaprakṛtīni
Accusativeaśuddhaprakṛti aśuddhaprakṛtinī aśuddhaprakṛtīni
Instrumentalaśuddhaprakṛtinā aśuddhaprakṛtibhyām aśuddhaprakṛtibhiḥ
Dativeaśuddhaprakṛtine aśuddhaprakṛtibhyām aśuddhaprakṛtibhyaḥ
Ablativeaśuddhaprakṛtinaḥ aśuddhaprakṛtibhyām aśuddhaprakṛtibhyaḥ
Genitiveaśuddhaprakṛtinaḥ aśuddhaprakṛtinoḥ aśuddhaprakṛtīnām
Locativeaśuddhaprakṛtini aśuddhaprakṛtinoḥ aśuddhaprakṛtiṣu

Compound aśuddhaprakṛti -

Adverb -aśuddhaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria