Declension table of ?aśuddhaprakṛti

Deva

MasculineSingularDualPlural
Nominativeaśuddhaprakṛtiḥ aśuddhaprakṛtī aśuddhaprakṛtayaḥ
Vocativeaśuddhaprakṛte aśuddhaprakṛtī aśuddhaprakṛtayaḥ
Accusativeaśuddhaprakṛtim aśuddhaprakṛtī aśuddhaprakṛtīn
Instrumentalaśuddhaprakṛtinā aśuddhaprakṛtibhyām aśuddhaprakṛtibhiḥ
Dativeaśuddhaprakṛtaye aśuddhaprakṛtibhyām aśuddhaprakṛtibhyaḥ
Ablativeaśuddhaprakṛteḥ aśuddhaprakṛtibhyām aśuddhaprakṛtibhyaḥ
Genitiveaśuddhaprakṛteḥ aśuddhaprakṛtyoḥ aśuddhaprakṛtīnām
Locativeaśuddhaprakṛtau aśuddhaprakṛtyoḥ aśuddhaprakṛtiṣu

Compound aśuddhaprakṛti -

Adverb -aśuddhaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria