Declension table of ?aśucitva

Deva

NeuterSingularDualPlural
Nominativeaśucitvam aśucitve aśucitvāni
Vocativeaśucitva aśucitve aśucitvāni
Accusativeaśucitvam aśucitve aśucitvāni
Instrumentalaśucitvena aśucitvābhyām aśucitvaiḥ
Dativeaśucitvāya aśucitvābhyām aśucitvebhyaḥ
Ablativeaśucitvāt aśucitvābhyām aśucitvebhyaḥ
Genitiveaśucitvasya aśucitvayoḥ aśucitvānām
Locativeaśucitve aśucitvayoḥ aśucitveṣu

Compound aśucitva -

Adverb -aśucitvam -aśucitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria