Declension table of ?aśucitā

Deva

FeminineSingularDualPlural
Nominativeaśucitā aśucite aśucitāḥ
Vocativeaśucite aśucite aśucitāḥ
Accusativeaśucitām aśucite aśucitāḥ
Instrumentalaśucitayā aśucitābhyām aśucitābhiḥ
Dativeaśucitāyai aśucitābhyām aśucitābhyaḥ
Ablativeaśucitāyāḥ aśucitābhyām aśucitābhyaḥ
Genitiveaśucitāyāḥ aśucitayoḥ aśucitānām
Locativeaśucitāyām aśucitayoḥ aśucitāsu

Adverb -aśucitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria