Declension table of ?aśuciliptā

Deva

FeminineSingularDualPlural
Nominativeaśuciliptā aśucilipte aśuciliptāḥ
Vocativeaśucilipte aśucilipte aśuciliptāḥ
Accusativeaśuciliptām aśucilipte aśuciliptāḥ
Instrumentalaśuciliptayā aśuciliptābhyām aśuciliptābhiḥ
Dativeaśuciliptāyai aśuciliptābhyām aśuciliptābhyaḥ
Ablativeaśuciliptāyāḥ aśuciliptābhyām aśuciliptābhyaḥ
Genitiveaśuciliptāyāḥ aśuciliptayoḥ aśuciliptānām
Locativeaśuciliptāyām aśuciliptayoḥ aśuciliptāsu

Adverb -aśuciliptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria