Declension table of ?aśucikara

Deva

MasculineSingularDualPlural
Nominativeaśucikaraḥ aśucikarau aśucikarāḥ
Vocativeaśucikara aśucikarau aśucikarāḥ
Accusativeaśucikaram aśucikarau aśucikarān
Instrumentalaśucikareṇa aśucikarābhyām aśucikaraiḥ aśucikarebhiḥ
Dativeaśucikarāya aśucikarābhyām aśucikarebhyaḥ
Ablativeaśucikarāt aśucikarābhyām aśucikarebhyaḥ
Genitiveaśucikarasya aśucikarayoḥ aśucikarāṇām
Locativeaśucikare aśucikarayoḥ aśucikareṣu

Compound aśucikara -

Adverb -aśucikaram -aśucikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria