Declension table of ?aśubhadarśana

Deva

NeuterSingularDualPlural
Nominativeaśubhadarśanam aśubhadarśane aśubhadarśanāni
Vocativeaśubhadarśana aśubhadarśane aśubhadarśanāni
Accusativeaśubhadarśanam aśubhadarśane aśubhadarśanāni
Instrumentalaśubhadarśanena aśubhadarśanābhyām aśubhadarśanaiḥ
Dativeaśubhadarśanāya aśubhadarśanābhyām aśubhadarśanebhyaḥ
Ablativeaśubhadarśanāt aśubhadarśanābhyām aśubhadarśanebhyaḥ
Genitiveaśubhadarśanasya aśubhadarśanayoḥ aśubhadarśanānām
Locativeaśubhadarśane aśubhadarśanayoḥ aśubhadarśaneṣu

Compound aśubhadarśana -

Adverb -aśubhadarśanam -aśubhadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria