Declension table of ?aśubhadarśana

Deva

MasculineSingularDualPlural
Nominativeaśubhadarśanaḥ aśubhadarśanau aśubhadarśanāḥ
Vocativeaśubhadarśana aśubhadarśanau aśubhadarśanāḥ
Accusativeaśubhadarśanam aśubhadarśanau aśubhadarśanān
Instrumentalaśubhadarśanena aśubhadarśanābhyām aśubhadarśanaiḥ aśubhadarśanebhiḥ
Dativeaśubhadarśanāya aśubhadarśanābhyām aśubhadarśanebhyaḥ
Ablativeaśubhadarśanāt aśubhadarśanābhyām aśubhadarśanebhyaḥ
Genitiveaśubhadarśanasya aśubhadarśanayoḥ aśubhadarśanānām
Locativeaśubhadarśane aśubhadarśanayoḥ aśubhadarśaneṣu

Compound aśubhadarśana -

Adverb -aśubhadarśanam -aśubhadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria