Declension table of ?aśubhātmakā

Deva

FeminineSingularDualPlural
Nominativeaśubhātmakā aśubhātmake aśubhātmakāḥ
Vocativeaśubhātmake aśubhātmake aśubhātmakāḥ
Accusativeaśubhātmakām aśubhātmake aśubhātmakāḥ
Instrumentalaśubhātmakayā aśubhātmakābhyām aśubhātmakābhiḥ
Dativeaśubhātmakāyai aśubhātmakābhyām aśubhātmakābhyaḥ
Ablativeaśubhātmakāyāḥ aśubhātmakābhyām aśubhātmakābhyaḥ
Genitiveaśubhātmakāyāḥ aśubhātmakayoḥ aśubhātmakānām
Locativeaśubhātmakāyām aśubhātmakayoḥ aśubhātmakāsu

Adverb -aśubhātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria