Declension table of ?aśubhātmaka

Deva

MasculineSingularDualPlural
Nominativeaśubhātmakaḥ aśubhātmakau aśubhātmakāḥ
Vocativeaśubhātmaka aśubhātmakau aśubhātmakāḥ
Accusativeaśubhātmakam aśubhātmakau aśubhātmakān
Instrumentalaśubhātmakena aśubhātmakābhyām aśubhātmakaiḥ aśubhātmakebhiḥ
Dativeaśubhātmakāya aśubhātmakābhyām aśubhātmakebhyaḥ
Ablativeaśubhātmakāt aśubhātmakābhyām aśubhātmakebhyaḥ
Genitiveaśubhātmakasya aśubhātmakayoḥ aśubhātmakānām
Locativeaśubhātmake aśubhātmakayoḥ aśubhātmakeṣu

Compound aśubhātmaka -

Adverb -aśubhātmakam -aśubhātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria