Declension table of aśubha

Deva

NeuterSingularDualPlural
Nominativeaśubham aśubhe aśubhāni
Vocativeaśubha aśubhe aśubhāni
Accusativeaśubham aśubhe aśubhāni
Instrumentalaśubhena aśubhābhyām aśubhaiḥ
Dativeaśubhāya aśubhābhyām aśubhebhyaḥ
Ablativeaśubhāt aśubhābhyām aśubhebhyaḥ
Genitiveaśubhasya aśubhayoḥ aśubhānām
Locativeaśubhe aśubhayoḥ aśubheṣu

Compound aśubha -

Adverb -aśubham -aśubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria