Declension table of ?aśuṣkāgrā

Deva

FeminineSingularDualPlural
Nominativeaśuṣkāgrā aśuṣkāgre aśuṣkāgrāḥ
Vocativeaśuṣkāgre aśuṣkāgre aśuṣkāgrāḥ
Accusativeaśuṣkāgrām aśuṣkāgre aśuṣkāgrāḥ
Instrumentalaśuṣkāgrayā aśuṣkāgrābhyām aśuṣkāgrābhiḥ
Dativeaśuṣkāgrāyai aśuṣkāgrābhyām aśuṣkāgrābhyaḥ
Ablativeaśuṣkāgrāyāḥ aśuṣkāgrābhyām aśuṣkāgrābhyaḥ
Genitiveaśuṣkāgrāyāḥ aśuṣkāgrayoḥ aśuṣkāgrāṇām
Locativeaśuṣkāgrāyām aśuṣkāgrayoḥ aśuṣkāgrāsu

Adverb -aśuṣkāgram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria