Declension table of ?aśuṣkāgra

Deva

NeuterSingularDualPlural
Nominativeaśuṣkāgram aśuṣkāgre aśuṣkāgrāṇi
Vocativeaśuṣkāgra aśuṣkāgre aśuṣkāgrāṇi
Accusativeaśuṣkāgram aśuṣkāgre aśuṣkāgrāṇi
Instrumentalaśuṣkāgreṇa aśuṣkāgrābhyām aśuṣkāgraiḥ
Dativeaśuṣkāgrāya aśuṣkāgrābhyām aśuṣkāgrebhyaḥ
Ablativeaśuṣkāgrāt aśuṣkāgrābhyām aśuṣkāgrebhyaḥ
Genitiveaśuṣkāgrasya aśuṣkāgrayoḥ aśuṣkāgrāṇām
Locativeaśuṣkāgre aśuṣkāgrayoḥ aśuṣkāgreṣu

Compound aśuṣkāgra -

Adverb -aśuṣkāgram -aśuṣkāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria