Declension table of ?aśuṣka

Deva

NeuterSingularDualPlural
Nominativeaśuṣkam aśuṣke aśuṣkāṇi
Vocativeaśuṣka aśuṣke aśuṣkāṇi
Accusativeaśuṣkam aśuṣke aśuṣkāṇi
Instrumentalaśuṣkeṇa aśuṣkābhyām aśuṣkaiḥ
Dativeaśuṣkāya aśuṣkābhyām aśuṣkebhyaḥ
Ablativeaśuṣkāt aśuṣkābhyām aśuṣkebhyaḥ
Genitiveaśuṣkasya aśuṣkayoḥ aśuṣkāṇām
Locativeaśuṣke aśuṣkayoḥ aśuṣkeṣu

Compound aśuṣka -

Adverb -aśuṣkam -aśuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria