Declension table of ?aśuṣa

Deva

MasculineSingularDualPlural
Nominativeaśuṣaḥ aśuṣau aśuṣāḥ
Vocativeaśuṣa aśuṣau aśuṣāḥ
Accusativeaśuṣam aśuṣau aśuṣān
Instrumentalaśuṣeṇa aśuṣābhyām aśuṣaiḥ aśuṣebhiḥ
Dativeaśuṣāya aśuṣābhyām aśuṣebhyaḥ
Ablativeaśuṣāt aśuṣābhyām aśuṣebhyaḥ
Genitiveaśuṣasya aśuṣayoḥ aśuṣāṇām
Locativeaśuṣe aśuṣayoḥ aśuṣeṣu

Compound aśuṣa -

Adverb -aśuṣam -aśuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria