Declension table of ?aśruvilocanā

Deva

FeminineSingularDualPlural
Nominativeaśruvilocanā aśruvilocane aśruvilocanāḥ
Vocativeaśruvilocane aśruvilocane aśruvilocanāḥ
Accusativeaśruvilocanām aśruvilocane aśruvilocanāḥ
Instrumentalaśruvilocanayā aśruvilocanābhyām aśruvilocanābhiḥ
Dativeaśruvilocanāyai aśruvilocanābhyām aśruvilocanābhyaḥ
Ablativeaśruvilocanāyāḥ aśruvilocanābhyām aśruvilocanābhyaḥ
Genitiveaśruvilocanāyāḥ aśruvilocanayoḥ aśruvilocanānām
Locativeaśruvilocanāyām aśruvilocanayoḥ aśruvilocanāsu

Adverb -aśruvilocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria