Declension table of ?aśruvahā

Deva

FeminineSingularDualPlural
Nominativeaśruvahā aśruvahe aśruvahāḥ
Vocativeaśruvahe aśruvahe aśruvahāḥ
Accusativeaśruvahām aśruvahe aśruvahāḥ
Instrumentalaśruvahayā aśruvahābhyām aśruvahābhiḥ
Dativeaśruvahāyai aśruvahābhyām aśruvahābhyaḥ
Ablativeaśruvahāyāḥ aśruvahābhyām aśruvahābhyaḥ
Genitiveaśruvahāyāḥ aśruvahayoḥ aśruvahāṇām
Locativeaśruvahāyām aśruvahayoḥ aśruvahāsu

Adverb -aśruvaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria