Declension table of ?aśruvaha

Deva

NeuterSingularDualPlural
Nominativeaśruvaham aśruvahe aśruvahāṇi
Vocativeaśruvaha aśruvahe aśruvahāṇi
Accusativeaśruvaham aśruvahe aśruvahāṇi
Instrumentalaśruvaheṇa aśruvahābhyām aśruvahaiḥ
Dativeaśruvahāya aśruvahābhyām aśruvahebhyaḥ
Ablativeaśruvahāt aśruvahābhyām aśruvahebhyaḥ
Genitiveaśruvahasya aśruvahayoḥ aśruvahāṇām
Locativeaśruvahe aśruvahayoḥ aśruvaheṣu

Compound aśruvaha -

Adverb -aśruvaham -aśruvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria