Declension table of ?aśruvaha

Deva

MasculineSingularDualPlural
Nominativeaśruvahaḥ aśruvahau aśruvahāḥ
Vocativeaśruvaha aśruvahau aśruvahāḥ
Accusativeaśruvaham aśruvahau aśruvahān
Instrumentalaśruvaheṇa aśruvahābhyām aśruvahaiḥ aśruvahebhiḥ
Dativeaśruvahāya aśruvahābhyām aśruvahebhyaḥ
Ablativeaśruvahāt aśruvahābhyām aśruvahebhyaḥ
Genitiveaśruvahasya aśruvahayoḥ aśruvahāṇām
Locativeaśruvahe aśruvahayoḥ aśruvaheṣu

Compound aśruvaha -

Adverb -aśruvaham -aśruvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria