Declension table of ?aśruvadanā

Deva

FeminineSingularDualPlural
Nominativeaśruvadanā aśruvadane aśruvadanāḥ
Vocativeaśruvadane aśruvadane aśruvadanāḥ
Accusativeaśruvadanām aśruvadane aśruvadanāḥ
Instrumentalaśruvadanayā aśruvadanābhyām aśruvadanābhiḥ
Dativeaśruvadanāyai aśruvadanābhyām aśruvadanābhyaḥ
Ablativeaśruvadanāyāḥ aśruvadanābhyām aśruvadanābhyaḥ
Genitiveaśruvadanāyāḥ aśruvadanayoḥ aśruvadanānām
Locativeaśruvadanāyām aśruvadanayoḥ aśruvadanāsu

Adverb -aśruvadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria