Declension table of ?aśruvadana

Deva

NeuterSingularDualPlural
Nominativeaśruvadanam aśruvadane aśruvadanāni
Vocativeaśruvadana aśruvadane aśruvadanāni
Accusativeaśruvadanam aśruvadane aśruvadanāni
Instrumentalaśruvadanena aśruvadanābhyām aśruvadanaiḥ
Dativeaśruvadanāya aśruvadanābhyām aśruvadanebhyaḥ
Ablativeaśruvadanāt aśruvadanābhyām aśruvadanebhyaḥ
Genitiveaśruvadanasya aśruvadanayoḥ aśruvadanānām
Locativeaśruvadane aśruvadanayoḥ aśruvadaneṣu

Compound aśruvadana -

Adverb -aśruvadanam -aśruvadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria