Declension table of ?aśruvadana

Deva

MasculineSingularDualPlural
Nominativeaśruvadanaḥ aśruvadanau aśruvadanāḥ
Vocativeaśruvadana aśruvadanau aśruvadanāḥ
Accusativeaśruvadanam aśruvadanau aśruvadanān
Instrumentalaśruvadanena aśruvadanābhyām aśruvadanaiḥ aśruvadanebhiḥ
Dativeaśruvadanāya aśruvadanābhyām aśruvadanebhyaḥ
Ablativeaśruvadanāt aśruvadanābhyām aśruvadanebhyaḥ
Genitiveaśruvadanasya aśruvadanayoḥ aśruvadanānām
Locativeaśruvadane aśruvadanayoḥ aśruvadaneṣu

Compound aśruvadana -

Adverb -aśruvadanam -aśruvadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria