Declension table of ?aśrūpahatā

Deva

FeminineSingularDualPlural
Nominativeaśrūpahatā aśrūpahate aśrūpahatāḥ
Vocativeaśrūpahate aśrūpahate aśrūpahatāḥ
Accusativeaśrūpahatām aśrūpahate aśrūpahatāḥ
Instrumentalaśrūpahatayā aśrūpahatābhyām aśrūpahatābhiḥ
Dativeaśrūpahatāyai aśrūpahatābhyām aśrūpahatābhyaḥ
Ablativeaśrūpahatāyāḥ aśrūpahatābhyām aśrūpahatābhyaḥ
Genitiveaśrūpahatāyāḥ aśrūpahatayoḥ aśrūpahatānām
Locativeaśrūpahatāyām aśrūpahatayoḥ aśrūpahatāsu

Adverb -aśrūpahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria