Declension table of ?aśrūpahata

Deva

NeuterSingularDualPlural
Nominativeaśrūpahatam aśrūpahate aśrūpahatāni
Vocativeaśrūpahata aśrūpahate aśrūpahatāni
Accusativeaśrūpahatam aśrūpahate aśrūpahatāni
Instrumentalaśrūpahatena aśrūpahatābhyām aśrūpahataiḥ
Dativeaśrūpahatāya aśrūpahatābhyām aśrūpahatebhyaḥ
Ablativeaśrūpahatāt aśrūpahatābhyām aśrūpahatebhyaḥ
Genitiveaśrūpahatasya aśrūpahatayoḥ aśrūpahatānām
Locativeaśrūpahate aśrūpahatayoḥ aśrūpahateṣu

Compound aśrūpahata -

Adverb -aśrūpahatam -aśrūpahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria