Declension table of ?aśrūpahata

Deva

MasculineSingularDualPlural
Nominativeaśrūpahataḥ aśrūpahatau aśrūpahatāḥ
Vocativeaśrūpahata aśrūpahatau aśrūpahatāḥ
Accusativeaśrūpahatam aśrūpahatau aśrūpahatān
Instrumentalaśrūpahatena aśrūpahatābhyām aśrūpahataiḥ aśrūpahatebhiḥ
Dativeaśrūpahatāya aśrūpahatābhyām aśrūpahatebhyaḥ
Ablativeaśrūpahatāt aśrūpahatābhyām aśrūpahatebhyaḥ
Genitiveaśrūpahatasya aśrūpahatayoḥ aśrūpahatānām
Locativeaśrūpahate aśrūpahatayoḥ aśrūpahateṣu

Compound aśrūpahata -

Adverb -aśrūpahatam -aśrūpahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria