Declension table of ?aśrutitva

Deva

NeuterSingularDualPlural
Nominativeaśrutitvam aśrutitve aśrutitvāni
Vocativeaśrutitva aśrutitve aśrutitvāni
Accusativeaśrutitvam aśrutitve aśrutitvāni
Instrumentalaśrutitvena aśrutitvābhyām aśrutitvaiḥ
Dativeaśrutitvāya aśrutitvābhyām aśrutitvebhyaḥ
Ablativeaśrutitvāt aśrutitvābhyām aśrutitvebhyaḥ
Genitiveaśrutitvasya aśrutitvayoḥ aśrutitvānām
Locativeaśrutitve aśrutitvayoḥ aśrutitveṣu

Compound aśrutitva -

Adverb -aśrutitvam -aśrutitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria