Declension table of ?aśrutidhara

Deva

NeuterSingularDualPlural
Nominativeaśrutidharam aśrutidhare aśrutidharāṇi
Vocativeaśrutidhara aśrutidhare aśrutidharāṇi
Accusativeaśrutidharam aśrutidhare aśrutidharāṇi
Instrumentalaśrutidhareṇa aśrutidharābhyām aśrutidharaiḥ
Dativeaśrutidharāya aśrutidharābhyām aśrutidharebhyaḥ
Ablativeaśrutidharāt aśrutidharābhyām aśrutidharebhyaḥ
Genitiveaśrutidharasya aśrutidharayoḥ aśrutidharāṇām
Locativeaśrutidhare aśrutidharayoḥ aśrutidhareṣu

Compound aśrutidhara -

Adverb -aśrutidharam -aśrutidharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria