Declension table of aśruta

Deva

NeuterSingularDualPlural
Nominativeaśrutam aśrute aśrutāni
Vocativeaśruta aśrute aśrutāni
Accusativeaśrutam aśrute aśrutāni
Instrumentalaśrutena aśrutābhyām aśrutaiḥ
Dativeaśrutāya aśrutābhyām aśrutebhyaḥ
Ablativeaśrutāt aśrutābhyām aśrutebhyaḥ
Genitiveaśrutasya aśrutayoḥ aśrutānām
Locativeaśrute aśrutayoḥ aśruteṣu

Compound aśruta -

Adverb -aśrutam -aśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria