Declension table of ?aśrupūrṇā

Deva

FeminineSingularDualPlural
Nominativeaśrupūrṇā aśrupūrṇe aśrupūrṇāḥ
Vocativeaśrupūrṇe aśrupūrṇe aśrupūrṇāḥ
Accusativeaśrupūrṇām aśrupūrṇe aśrupūrṇāḥ
Instrumentalaśrupūrṇayā aśrupūrṇābhyām aśrupūrṇābhiḥ
Dativeaśrupūrṇāyai aśrupūrṇābhyām aśrupūrṇābhyaḥ
Ablativeaśrupūrṇāyāḥ aśrupūrṇābhyām aśrupūrṇābhyaḥ
Genitiveaśrupūrṇāyāḥ aśrupūrṇayoḥ aśrupūrṇānām
Locativeaśrupūrṇāyām aśrupūrṇayoḥ aśrupūrṇāsu

Adverb -aśrupūrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria