Declension table of ?aśrupravāha

Deva

MasculineSingularDualPlural
Nominativeaśrupravāhaḥ aśrupravāhau aśrupravāhāḥ
Vocativeaśrupravāha aśrupravāhau aśrupravāhāḥ
Accusativeaśrupravāham aśrupravāhau aśrupravāhān
Instrumentalaśrupravāheṇa aśrupravāhābhyām aśrupravāhaiḥ aśrupravāhebhiḥ
Dativeaśrupravāhāya aśrupravāhābhyām aśrupravāhebhyaḥ
Ablativeaśrupravāhāt aśrupravāhābhyām aśrupravāhebhyaḥ
Genitiveaśrupravāhasya aśrupravāhayoḥ aśrupravāhāṇām
Locativeaśrupravāhe aśrupravāhayoḥ aśrupravāheṣu

Compound aśrupravāha -

Adverb -aśrupravāham -aśrupravāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria