Declension table of ?aśrupramārjana

Deva

NeuterSingularDualPlural
Nominativeaśrupramārjanam aśrupramārjane aśrupramārjanāni
Vocativeaśrupramārjana aśrupramārjane aśrupramārjanāni
Accusativeaśrupramārjanam aśrupramārjane aśrupramārjanāni
Instrumentalaśrupramārjanena aśrupramārjanābhyām aśrupramārjanaiḥ
Dativeaśrupramārjanāya aśrupramārjanābhyām aśrupramārjanebhyaḥ
Ablativeaśrupramārjanāt aśrupramārjanābhyām aśrupramārjanebhyaḥ
Genitiveaśrupramārjanasya aśrupramārjanayoḥ aśrupramārjanānām
Locativeaśrupramārjane aśrupramārjanayoḥ aśrupramārjaneṣu

Compound aśrupramārjana -

Adverb -aśrupramārjanam -aśrupramārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria