Declension table of ?aśrupariplutākṣā

Deva

FeminineSingularDualPlural
Nominativeaśrupariplutākṣā aśrupariplutākṣe aśrupariplutākṣāḥ
Vocativeaśrupariplutākṣe aśrupariplutākṣe aśrupariplutākṣāḥ
Accusativeaśrupariplutākṣām aśrupariplutākṣe aśrupariplutākṣāḥ
Instrumentalaśrupariplutākṣayā aśrupariplutākṣābhyām aśrupariplutākṣābhiḥ
Dativeaśrupariplutākṣāyai aśrupariplutākṣābhyām aśrupariplutākṣābhyaḥ
Ablativeaśrupariplutākṣāyāḥ aśrupariplutākṣābhyām aśrupariplutākṣābhyaḥ
Genitiveaśrupariplutākṣāyāḥ aśrupariplutākṣayoḥ aśrupariplutākṣāṇām
Locativeaśrupariplutākṣāyām aśrupariplutākṣayoḥ aśrupariplutākṣāsu

Adverb -aśrupariplutākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria