Declension table of ?aśrupariplutākṣa

Deva

MasculineSingularDualPlural
Nominativeaśrupariplutākṣaḥ aśrupariplutākṣau aśrupariplutākṣāḥ
Vocativeaśrupariplutākṣa aśrupariplutākṣau aśrupariplutākṣāḥ
Accusativeaśrupariplutākṣam aśrupariplutākṣau aśrupariplutākṣān
Instrumentalaśrupariplutākṣeṇa aśrupariplutākṣābhyām aśrupariplutākṣaiḥ aśrupariplutākṣebhiḥ
Dativeaśrupariplutākṣāya aśrupariplutākṣābhyām aśrupariplutākṣebhyaḥ
Ablativeaśrupariplutākṣāt aśrupariplutākṣābhyām aśrupariplutākṣebhyaḥ
Genitiveaśrupariplutākṣasya aśrupariplutākṣayoḥ aśrupariplutākṣāṇām
Locativeaśrupariplutākṣe aśrupariplutākṣayoḥ aśrupariplutākṣeṣu

Compound aśrupariplutākṣa -

Adverb -aśrupariplutākṣam -aśrupariplutākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria