Declension table of ?aśrupāta

Deva

MasculineSingularDualPlural
Nominativeaśrupātaḥ aśrupātau aśrupātāḥ
Vocativeaśrupāta aśrupātau aśrupātāḥ
Accusativeaśrupātam aśrupātau aśrupātān
Instrumentalaśrupātena aśrupātābhyām aśrupātaiḥ aśrupātebhiḥ
Dativeaśrupātāya aśrupātābhyām aśrupātebhyaḥ
Ablativeaśrupātāt aśrupātābhyām aśrupātebhyaḥ
Genitiveaśrupātasya aśrupātayoḥ aśrupātānām
Locativeaśrupāte aśrupātayoḥ aśrupāteṣu

Compound aśrupāta -

Adverb -aśrupātam -aśrupātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria