Declension table of ?aśrunetra

Deva

NeuterSingularDualPlural
Nominativeaśrunetram aśrunetre aśrunetrāṇi
Vocativeaśrunetra aśrunetre aśrunetrāṇi
Accusativeaśrunetram aśrunetre aśrunetrāṇi
Instrumentalaśrunetreṇa aśrunetrābhyām aśrunetraiḥ
Dativeaśrunetrāya aśrunetrābhyām aśrunetrebhyaḥ
Ablativeaśrunetrāt aśrunetrābhyām aśrunetrebhyaḥ
Genitiveaśrunetrasya aśrunetrayoḥ aśrunetrāṇām
Locativeaśrunetre aśrunetrayoḥ aśrunetreṣu

Compound aśrunetra -

Adverb -aśrunetram -aśrunetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria