Declension table of ?aśrunetra

Deva

MasculineSingularDualPlural
Nominativeaśrunetraḥ aśrunetrau aśrunetrāḥ
Vocativeaśrunetra aśrunetrau aśrunetrāḥ
Accusativeaśrunetram aśrunetrau aśrunetrān
Instrumentalaśrunetreṇa aśrunetrābhyām aśrunetraiḥ aśrunetrebhiḥ
Dativeaśrunetrāya aśrunetrābhyām aśrunetrebhyaḥ
Ablativeaśrunetrāt aśrunetrābhyām aśrunetrebhyaḥ
Genitiveaśrunetrasya aśrunetrayoḥ aśrunetrāṇām
Locativeaśrunetre aśrunetrayoḥ aśrunetreṣu

Compound aśrunetra -

Adverb -aśrunetram -aśrunetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria