Declension table of ?aśrunālī

Deva

FeminineSingularDualPlural
Nominativeaśrunālī aśrunālyau aśrunālyaḥ
Vocativeaśrunāli aśrunālyau aśrunālyaḥ
Accusativeaśrunālīm aśrunālyau aśrunālīḥ
Instrumentalaśrunālyā aśrunālībhyām aśrunālībhiḥ
Dativeaśrunālyai aśrunālībhyām aśrunālībhyaḥ
Ablativeaśrunālyāḥ aśrunālībhyām aśrunālībhyaḥ
Genitiveaśrunālyāḥ aśrunālyoḥ aśrunālīnām
Locativeaśrunālyām aśrunālyoḥ aśrunālīṣu

Compound aśrunāli - aśrunālī -

Adverb -aśrunāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria