Declension table of ?aśrumukha

Deva

NeuterSingularDualPlural
Nominativeaśrumukham aśrumukhe aśrumukhāṇi
Vocativeaśrumukha aśrumukhe aśrumukhāṇi
Accusativeaśrumukham aśrumukhe aśrumukhāṇi
Instrumentalaśrumukheṇa aśrumukhābhyām aśrumukhaiḥ
Dativeaśrumukhāya aśrumukhābhyām aśrumukhebhyaḥ
Ablativeaśrumukhāt aśrumukhābhyām aśrumukhebhyaḥ
Genitiveaśrumukhasya aśrumukhayoḥ aśrumukhāṇām
Locativeaśrumukhe aśrumukhayoḥ aśrumukheṣu

Compound aśrumukha -

Adverb -aśrumukham -aśrumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria