Declension table of ?aśrumaya

Deva

NeuterSingularDualPlural
Nominativeaśrumayam aśrumaye aśrumayāṇi
Vocativeaśrumaya aśrumaye aśrumayāṇi
Accusativeaśrumayam aśrumaye aśrumayāṇi
Instrumentalaśrumayeṇa aśrumayābhyām aśrumayaiḥ
Dativeaśrumayāya aśrumayābhyām aśrumayebhyaḥ
Ablativeaśrumayāt aśrumayābhyām aśrumayebhyaḥ
Genitiveaśrumayasya aśrumayayoḥ aśrumayāṇām
Locativeaśrumaye aśrumayayoḥ aśrumayeṣu

Compound aśrumaya -

Adverb -aśrumayam -aśrumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria