Declension table of ?aśrulocanā

Deva

FeminineSingularDualPlural
Nominativeaśrulocanā aśrulocane aśrulocanāḥ
Vocativeaśrulocane aśrulocane aśrulocanāḥ
Accusativeaśrulocanām aśrulocane aśrulocanāḥ
Instrumentalaśrulocanayā aśrulocanābhyām aśrulocanābhiḥ
Dativeaśrulocanāyai aśrulocanābhyām aśrulocanābhyaḥ
Ablativeaśrulocanāyāḥ aśrulocanābhyām aśrulocanābhyaḥ
Genitiveaśrulocanāyāḥ aśrulocanayoḥ aśrulocanānām
Locativeaśrulocanāyām aśrulocanayoḥ aśrulocanāsu

Adverb -aśrulocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria