Declension table of ?aśrulocana

Deva

MasculineSingularDualPlural
Nominativeaśrulocanaḥ aśrulocanau aśrulocanāḥ
Vocativeaśrulocana aśrulocanau aśrulocanāḥ
Accusativeaśrulocanam aśrulocanau aśrulocanān
Instrumentalaśrulocanena aśrulocanābhyām aśrulocanaiḥ aśrulocanebhiḥ
Dativeaśrulocanāya aśrulocanābhyām aśrulocanebhyaḥ
Ablativeaśrulocanāt aśrulocanābhyām aśrulocanebhyaḥ
Genitiveaśrulocanasya aśrulocanayoḥ aśrulocanānām
Locativeaśrulocane aśrulocanayoḥ aśrulocaneṣu

Compound aśrulocana -

Adverb -aśrulocanam -aśrulocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria