Declension table of ?aśrukarman

Deva

NeuterSingularDualPlural
Nominativeaśrukarma aśrukarmaṇī aśrukarmāṇi
Vocativeaśrukarman aśrukarma aśrukarmaṇī aśrukarmāṇi
Accusativeaśrukarma aśrukarmaṇī aśrukarmāṇi
Instrumentalaśrukarmaṇā aśrukarmabhyām aśrukarmabhiḥ
Dativeaśrukarmaṇe aśrukarmabhyām aśrukarmabhyaḥ
Ablativeaśrukarmaṇaḥ aśrukarmabhyām aśrukarmabhyaḥ
Genitiveaśrukarmaṇaḥ aśrukarmaṇoḥ aśrukarmaṇām
Locativeaśrukarmaṇi aśrukarmaṇoḥ aśrukarmasu

Compound aśrukarma -

Adverb -aśrukarma -aśrukarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria