Declension table of ?aśrotra

Deva

MasculineSingularDualPlural
Nominativeaśrotraḥ aśrotrau aśrotrāḥ
Vocativeaśrotra aśrotrau aśrotrāḥ
Accusativeaśrotram aśrotrau aśrotrān
Instrumentalaśrotreṇa aśrotrābhyām aśrotraiḥ aśrotrebhiḥ
Dativeaśrotrāya aśrotrābhyām aśrotrebhyaḥ
Ablativeaśrotrāt aśrotrābhyām aśrotrebhyaḥ
Genitiveaśrotrasya aśrotrayoḥ aśrotrāṇām
Locativeaśrotre aśrotrayoḥ aśrotreṣu

Compound aśrotra -

Adverb -aśrotram -aśrotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria