Declension table of ?aśrotṛ

Deva

NeuterSingularDualPlural
Nominativeaśrotṛ aśrotṛṇī aśrotṝṇi
Vocativeaśrotṛ aśrotṛṇī aśrotṝṇi
Accusativeaśrotṛ aśrotṛṇī aśrotṝṇi
Instrumentalaśrotṛṇā aśrotṛbhyām aśrotṛbhiḥ
Dativeaśrotṛṇe aśrotṛbhyām aśrotṛbhyaḥ
Ablativeaśrotṛṇaḥ aśrotṛbhyām aśrotṛbhyaḥ
Genitiveaśrotṛṇaḥ aśrotṛṇoḥ aśrotṝṇām
Locativeaśrotṛṇi aśrotṛṇoḥ aśrotṛṣu

Compound aśrotṛ -

Adverb -aśrotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria