Declension table of ?aśrotṛ

Deva

MasculineSingularDualPlural
Nominativeaśrotā aśrotārau aśrotāraḥ
Vocativeaśrotaḥ aśrotārau aśrotāraḥ
Accusativeaśrotāram aśrotārau aśrotṝn
Instrumentalaśrotrā aśrotṛbhyām aśrotṛbhiḥ
Dativeaśrotre aśrotṛbhyām aśrotṛbhyaḥ
Ablativeaśrotuḥ aśrotṛbhyām aśrotṛbhyaḥ
Genitiveaśrotuḥ aśrotroḥ aśrotṝṇām
Locativeaśrotari aśrotroḥ aśrotṛṣu

Compound aśrotṛ -

Adverb -aśrotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria