Declension table of aśrita

Deva

NeuterSingularDualPlural
Nominativeaśritam aśrite aśritāni
Vocativeaśrita aśrite aśritāni
Accusativeaśritam aśrite aśritāni
Instrumentalaśritena aśritābhyām aśritaiḥ
Dativeaśritāya aśritābhyām aśritebhyaḥ
Ablativeaśritāt aśritābhyām aśritebhyaḥ
Genitiveaśritasya aśritayoḥ aśritānām
Locativeaśrite aśritayoḥ aśriteṣu

Compound aśrita -

Adverb -aśritam -aśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria