Declension table of aśrita

Deva

MasculineSingularDualPlural
Nominativeaśritaḥ aśritau aśritāḥ
Vocativeaśrita aśritau aśritāḥ
Accusativeaśritam aśritau aśritān
Instrumentalaśritena aśritābhyām aśritaiḥ aśritebhiḥ
Dativeaśritāya aśritābhyām aśritebhyaḥ
Ablativeaśritāt aśritābhyām aśritebhyaḥ
Genitiveaśritasya aśritayoḥ aśritānām
Locativeaśrite aśritayoḥ aśriteṣu

Compound aśrita -

Adverb -aśritam -aśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria